B 484 9

Manuscript culture infobox

Filmed in: B 484/9
Title: Ṣoḍaśakārikā
Dimensions: 27.0 x 50.5 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/2583
Remarks:


Reel No. B 484/9

Inventory No. New

Title Ṣoḍaśakārikā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 50.5 cm

Binding Hole(s)

Folios 8

Lines per Folio 10

Foliation figures in the lower right hand margin on the verso under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2583

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrīgaṇeśāya

pūrvvasūripraṇītānāṃ kārikānāṃ cirecayaṃ kriyate pāṇiṇīyānāṃ śiṣyānāṃ bodhahetave

yasmin arthe vidhīyante lakāras taddhitāḥ kṛtaḥ samāso vā bhaved yatra sa uktaḥ prathamā tataḥ

bhavaty aṅkuraḥ babhuva bhavitā bhaviṣyati bhavatu abhavat bhavet bhuyāt bhauvan abhaviṣyati annipāyasaṃpotaḥ juhomi catuṃ (fol. 1v1–3)


End

ukta evo kṛtāṃ yāti kvacid uktam anuktatām ||

anuktama api noktaṃ syāt kvacid eva padattaraiḥ(!)


nṛtyati gāyati na odanaḥ pacyate brāhmaṇena thake(!) pāṭḥako depanto dṛṣṭaḥ

sukhayi satpuruṣāḥ vaiyākaraṇaśāstrā vijayate jīyate vā satikaḥ paṭhaḥ sobhate

pasvīyate tasvavā nara(!) kalpate narīkṣatavāk kvacid vaktam anuvaktatāṃ

nattataṃnaṭham avlokayati naṭaḥ vaiyākaraṇam adhyāpakaśabdānupche(!) ci

chāstraḥ svadutavānasaram(!) avalokayati ktukī(!) anukramāpinoktasyātanṛpataṃ

gīyate na tena bhoktum anna(!) pacati bhūbhujataḥ ānīyaguruṃ pūjati śiṣyā(!) ||

|| (fol. 8r8–8v3)


Colophon

iti ṣoḍaśakārikā samāptāha śubham (fol. 8v3)

Microfilm Details

Reel No. B 484/9

Date of Filming 23-05-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 06-09-2011

Bibliography